Commissioned Sanskrit Meaning
अधिकृत
Definition
यस्य अधिग्रहणं कृतम्।
शासनेन नियुक्तः सः पुरुषः समूहः वा यः कञ्चन विषयं परीक्षते तथा च तत्सम्बन्धिनं वृतान्तं ददाति।
मध्यगस्य पारिश्रमिकः।
कस्यापि विशेष कार्यार्थे स्थापिता सभा।
विधिम् अनुसृत्य कमपि कार्यं कर्तुं यस्मै अधिकारः प्रदत्तः।
कस्यापि अधि
Example
शासनेन अधिग्रहीतस्याः भूमेः प्रत्यार्पणस्य आदेशाः दत्ताः।
चतुर्थायाः कक्षायाः बोर्ड इति परीक्षा भवेत् वा न वा इति निर्णयं कर्तुं शासनेन आयोगः स्थापितः।
यदा नूतनं गृहं क्रीतं तदा प्रतिशते दशं मध्यगशुल्कं दत्तम्।
कृषकाणां साहायार्थे सहकारी सम
Civic in SanskritJazz Around in SanskritHuman Race in SanskritEnlightenment in SanskritOccupied in SanskritScientist in SanskritCowardly in SanskritOrnament in SanskritFriendship in SanskritDoubtfulness in SanskritViolent Storm in SanskritHave-not in SanskritInclination in SanskritDeject in SanskritSolanum Melongena in SanskritIrradiation in SanskritDestroy in SanskritRhinoceros in SanskritEconomic Science in SanskritImperium in Sanskrit