Commissioner Sanskrit Meaning
आयुक्तः
Definition
यः अधिकारस्थानं भूषयति।
दत्ताधिकारः।
मण्डलस्य प्रधानः शासकीयः अधिकारी।
यस्य अधिकारः अस्ति।
प्राप्तुम् अथ वा स्वीकर्तुं योग्यः।
यस्य विशेषा योग्यता क्षमता च अस्ति।
कस्यापि आयोगस्य प्रमुखः।
Example
श्यामस्य पिता सेनायाम् अधिकारी अस्ति।
मातामहेः मृत्युपत्रानुसारेण रामः अपि अस्मिन् गृहे वसितुम् अधिकारी अस्ति।
बालकस्य अनुपालनार्थे नियुक्तः व्यक्तिः अद्य न आगच्छति।
श्यामस्य
Cleansing in SanskritGreenness in SanskritPoverty in SanskritGallivant in SanskritUsing Up in SanskritSpirits in SanskritHousefly in SanskritUnlash in SanskritTease in SanskritLonesomeness in SanskritTransitive Verb in SanskritConfabulate in SanskritUnshakable in SanskritMarkweed in SanskritStill in SanskritKill in SanskritOfficeholder in SanskritAcknowledge in SanskritEbony in SanskritEnliven in Sanskrit