Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Committed Sanskrit Meaning

अनुरक्त, अनुरागिन्, निबद्ध, न्यस्त, प्रतिबद्ध

Definition

कस्यचित् कृते अत्याधिकः अनुरागः।
यः स्निह्यति।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
भावयुक्तं वा यद् हृदयं स्पृशति।
यः कलहं करोति।
अनुरक्तः पुरुषः।
प्रेम्णा आसक्तः।
यः उत्पादनं करोति।
यस्योपरि नियन्त्रणम् अस्ति।
युक्तायाः सीम्नः अन्तरे।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
उन्नतोद्देशेन स्वप्राणानाम

Example

क्षणिकसुखार्थे आसक्तः मनः प्रापञ्चिकानि वस्तूनि अनुधावति।
अस्माकं गुरुवर्यः वत्सलः अस्ति।
ईश्वरचिन्तने मग्नः अस्ति सः।
कलहकारिणः दूरमेव वरम्।
मीता अभिकेन सह पलायिता।
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
भारतः अन्नस्य उत्पादकं राष्ट्रम् अस्ति।
शासनेन नियन्त्रिता