Committee Sanskrit Meaning
समितिः
Definition
कस्यापि विशेष कार्यार्थे स्थापिता सभा।
राजकीयेषु अथवा शासकीयेषु कार्येषु सहायतां कर्तुं तथा च देशहिताय नूतनानां विधानानां निर्माणं कर्तुं प्रजाद्वारा नियुक्तानां प्रतिनिधीनां सभा।
तद् भवनम् यस्मात् देशस्य शासनसम्बन्धीनि कार्याणि संचाल्यन्ते।
ये न्यायाधीशेन सह कस्यापि दोषत्वनिर्दोषत्वविषये निर्णयं कुर्वन्ति।
जनानाम् औप
Example
कृषकाणां साहायार्थे सहकारी समितिः स्थापिता।
संसदि शीतकालीनं सत्रम् आरब्धम्।
आतङ्कवादस्य तीव्रतां दृष्ट्वा संसदः सुरक्षाम् अवर्धयत्।
स्थेयगणेन अभियुक्तः काराबन्धनस्य दण्डः श्रावितः।
सभायाम् उपस्थितानां सर्वेषाम् अहं हार्दिकम् अभिनन्दनं करोमि।
व
Make in SanskritUnlash in SanskritFavored in SanskritGreed in SanskritMaintain in SanskritHooter in SanskritMickle in SanskritHubby in SanskritWalnut in SanskritIdyllic in SanskritCold in SanskritTimeless Existence in SanskritPick in SanskritPercentage in SanskritSketch in SanskritMightiness in SanskritLimning in SanskritUntaught in SanskritPredilection in SanskritInn in Sanskrit