Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Commodity Sanskrit Meaning

क्रयवस्तु, पणः, पणसः, पण्यम्

Definition

क्रयविक्रयनियमः।
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
यद् सपिण्डं साकारं वा अस्ति।
वास्तविकी सत्ता।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
तानि वस्तूनि यानि कस्मिन्नपि कार्ये उपयुज्यन्ते।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
सुवर्णरुप्यकादयः।
क्रयविक्

Example

पणाद् विना किमपि न क्रेतव्यम्।
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
दुग्धं पेयं पदार्थम् अस्ति।
वायुः इति अमूर्तं वस्तु। / किं वस्तु विद्वन् गुरवे प्रदेयम्।
तस्याः कण्ठे माला शोभते।
इष्टिकावालुकादीनां सामग्री गृहनिर्माणे उपयुज्यन्ते।