Common Sanskrit Meaning
अपरिष्कृत, अमार्जित, असंस्कृत, साधारण, सामान्य
Definition
प्रकृतिसम्बन्धी।
यः सभ्यः नास्ति।
यद् प्रकृत्या एव भवति।
न अच्छः।
यः परिष्कृतः नास्ति।
यस्य कोऽपि विशेषः नास्ति।
सर्वजनसम्बन्धी।
एका प्राचीनतमा भाषा।
यः समानरूपेण सर्वेषु वर्तते।
यः सर्वेषां कृते वर्तते।
मिथ्याचारात् विना।
यद् कस्यापि मानदण्डस्य अनुसारम् अस्ति ।
सामान्याः जनाः ।
यद् पूर
Example
भूकम्पः इति एका प्राकृतिकी घटना।
अन्यस्य पीडां दृष्ट्वा आकुलीभवनम् इति स्वाभाविकी प्रतिक्रिया।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
साहित्ये न अपरिष्कृतायाः भाषायाः प्रयोगः न कर्तव्यः।
साक्षरतायाः चिन्तनार्थे सामूहिका सभा आयोजिता।
केचित् जनाः
Self-defence in SanskritVirgin in SanskritPlain in SanskritEssence in SanskritCatamenia in SanskritReady in SanskritIntellection in SanskritTest Paper in SanskritCoral in SanskritBackground in SanskritInterval in SanskritWire in SanskritPromise in SanskritCommon Pepper in SanskritHand in SanskritRemove in SanskritDenigrative in SanskritKeep in SanskritOrganisation in SanskritMutilated in Sanskrit