Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Common Sanskrit Meaning

अपरिष्कृत, अमार्जित, असंस्कृत, साधारण, सामान्य

Definition

प्रकृतिसम्बन्धी।
यः सभ्यः नास्ति।
यद् प्रकृत्या एव भवति।
न अच्छः।
यः परिष्कृतः नास्ति।
यस्य कोऽपि विशेषः नास्ति।
सर्वजनसम्बन्धी।
एका प्राचीनतमा भाषा।
यः समानरूपेण सर्वेषु वर्तते।
यः सर्वेषां कृते वर्तते।
मिथ्याचारात् विना।

यद् कस्यापि मानदण्डस्य अनुसारम् अस्ति ।
सामान्याः जनाः ।
यद् पूर

Example

भूकम्पः इति एका प्राकृतिकी घटना।
अन्यस्य पीडां दृष्ट्वा आकुलीभवनम् इति स्वाभाविकी प्रतिक्रिया।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
साहित्ये न अपरिष्कृतायाः भाषायाः प्रयोगः न कर्तव्यः।
साक्षरतायाः चिन्तनार्थे सामूहिका सभा आयोजिता।
केचित् जनाः