Common Cold Sanskrit Meaning
कफः, काशः, पीनसः, प्रतिश्यायः, श्लेष्मन्
Definition
शरीरस्य सा अनुभूतिः या तापमानह्रासात् प्रादुर्भवति तथा च यस्याम् और्ण-वस्त्र-परिधानस्य।
एकः यानविशेषः यं वाहकाः स्कन्धौ ऊढ्वा गच्छन्ति।
नासिकारोगविशेषः।
शीतस्य कालः।
Example
प्रातःकालात् आरभ्य अहं शैत्यम् अनुभवामि।
राजा शिविकायाम् उपविश्य नगरे अटितुम् अगच्छत्।
पीनसात् घ्राणशक्तिः नश्यति।
तेन पीनसस्य भेषजं क्रीतम्/स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम्""[श.क]
यदा शीतकाले वर्षा जायते तदा शीतत्वं वर्धते।
Widow in SanskritHindering in SanskritGain Ground in SanskritSlug in SanskritAir in SanskritElsewhere in SanskritRajpoot in SanskritIrradiation in SanskritCheapness in SanskritUnholy in SanskritSelf-satisfied in SanskritNonvoluntary in SanskritKnockout in SanskritDeal Out in SanskritGuide in SanskritVagina in SanskritPigeon-pea Plant in SanskritMelia Azadirachta in SanskritMirage in SanskritSparrow in Sanskrit