Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Common Cold Sanskrit Meaning

कफः, काशः, पीनसः, प्रतिश्यायः, श्लेष्मन्

Definition

शरीरस्य सा अनुभूतिः या तापमानह्रासात् प्रादुर्भवति तथा च यस्याम् और्ण-वस्त्र-परिधानस्य।
एकः यानविशेषः यं वाहकाः स्कन्धौ ऊढ्वा गच्छन्ति।
नासिकारोगविशेषः।
शीतस्य कालः।

Example

प्रातःकालात् आरभ्य अहं शैत्यम् अनुभवामि।
राजा शिविकायाम् उपविश्य नगरे अटितुम् अगच्छत्।
पीनसात् घ्राणशक्तिः नश्यति।
तेन पीनसस्य भेषजं क्रीतम्/स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम्""[श.क]
यदा शीतकाले वर्षा जायते तदा शीतत्वं वर्धते।