Commonwealth Sanskrit Meaning
आक्रन्दः, प्रजातन्त्रम्, लोकतन्त्रम्
Definition
दुःखेन अश्रुपतनरूपा क्रिया।
तद् प्रकारकं शासनं यस्मिन् मुख्याः अधिकाराः प्रजासु अथवा तया निर्वाचितेषु प्रतिनिधिषु भवन्ति तथा च शासनस्य नीतिं निर्धारयितुं सर्वेषां कृते समानाः अधिकाराः भवन्ति।
कमपि आहूय उच्चैः कृतं सम्बोधनम्।
कञ्चित् कालं यावत् श्रूयमाणः शब्दः।
क्रन्दनात् उत्पन्नः शब्दः।
भारतीयनीतिशास्त्रानुसारं तत् र
Example
श्वशुरगृहे गच्छत्यां तस्याः रोदनं न विरमति।
भारतदेशः विश्वस्मिन् एकः बृहत् लोकतन्त्रम् अस्ति।
स्वामिनः हूतिं श्रुत्वा दासः वेगेन आगतः।
युद्धस्य ध्वनिं श्रुत्वा कातराः भयग्रस्ताः जाताः।
तस्य विलापः सुदूरं श्रूयते।
पौर्वस्य ब्रिट
Kerosene Lamp in SanskritMidwife in SanskritConjunction in SanskritFish Tank in SanskritBird Of Night in SanskritVigorously in SanskritDiscernible in SanskritLit in SanskritDemolished in SanskritFleer in SanskritRicinus Communis in SanskritBivouac in SanskritLuscious in Sanskrit29 in SanskritSnarer in SanskritAxiomatic in SanskritDistinguishing Characteristic in SanskritResidual in SanskritHead in SanskritLeft Hand in Sanskrit