Commotion Sanskrit Meaning
कोलाहलः, कोलाहलम्
Definition
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
जनसमूहस्य उच्चैः स्वरेण नदथुः।
तालविशेषः।
क्रियायुक्तस्य अवस्था भावः वा।
अकस्माद् उद्भूता विनाशकारिणी घटना।
Example
बालकाः छदौ कोलाहलं कुर्वन्ति।
शवे क्रियायुक्तता न भवति।
वानरैः विध्वंसः आरब्धः।
Nim Tree in SanskritConnect in SanskritChop-chop in SanskritFond Regard in SanskritProfits in SanskritSetose in SanskritAble in SanskritHotness in SanskritBlockage in SanskritOldster in SanskritErudition in SanskritGujerati in SanskritMule in SanskritUnnumberable in SanskritMake Up One's Mind in SanskritBeam in SanskritBroad in SanskritPaid in SanskritTraveler in SanskritMiscarry in Sanskrit