Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Communication Sanskrit Meaning

सञ्चारः

Definition

घनिष्ठस्य अवस्था भावो वा।
यः जनेषु समूहेषु वा संप्रेषितः भवति।
सह गमनस्य क्रिया।
वस्तुनः परस्परपरिमर्शः।
परस्परेण सह वर्तमानः संवादादिकः योगः।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
परस्परं संवादस्य आदानं प्रदानञ्च।

एकं स्थानं विहाय अन्यस्थानं प्रापणम्।
केनापि पदार्थेन अवकाशव्यापनम्।
सा व्यक

Example

तयोः मध्ये बहु घनिष्ठता अस्ति।
सञ्चारात् एव संस्कृतिः तथा च सभ्यता अन्यत्र गच्छति।
दुर्जनस्य सङगतौ रामः दुर्जनः अभवत्।
बहुषु दिनेषु अहं भवता सह संपर्कं कर्तुम् इच्छामि।

वायुमण्डल