Communication Sanskrit Meaning
सञ्चारः
Definition
घनिष्ठस्य अवस्था भावो वा।
यः जनेषु समूहेषु वा संप्रेषितः भवति।
सह गमनस्य क्रिया।
वस्तुनः परस्परपरिमर्शः।
परस्परेण सह वर्तमानः संवादादिकः योगः।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
परस्परं संवादस्य आदानं प्रदानञ्च।
एकं स्थानं विहाय अन्यस्थानं प्रापणम्।
केनापि पदार्थेन अवकाशव्यापनम्।
सा व्यक
Example
तयोः मध्ये बहु घनिष्ठता अस्ति।
सञ्चारात् एव संस्कृतिः तथा च सभ्यता अन्यत्र गच्छति।
दुर्जनस्य सङगतौ रामः दुर्जनः अभवत्।
बहुषु दिनेषु अहं भवता सह संपर्कं कर्तुम् इच्छामि।
वायुमण्डल
Blend in SanskritTransmission in SanskritSex in SanskritCourtroom in SanskritGrape in SanskritIntellection in SanskritRacket in SanskritExpiry in SanskritSmooth in SanskritLooseness in SanskritWell Out in SanskritDistend in SanskritComplete in SanskritDecent in SanskritChase in SanskritAtomic Number 80 in SanskritTransformation in SanskritVitreous Silica in SanskritContract in SanskritRepress in Sanskrit