Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Community Sanskrit Meaning

पन्थः, मतम्, मार्गः, शाखा, समाजः, सम्प्रदायः

Definition

वृक्षाङ्गविशेषः।
एकस्य भावः।
एकस्मिन् स्थाने निवसन्तः जनाः अथ वा ये समानं कार्यं कुर्वन्ति।
धर्मे मतान्तरं पक्षान्तरम् वा।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
कस्मिन् अपि विषये सिद्धान्ते वा मतान्तरस्य पक्षान्तरस्य वा अनुयायिनः।
तद् गुणनफलं यद् कामपि सङ्ख्यां तया एव सङ्ख्यया गुणयित्वा प्राप्यते।
सा आकृतिः यस्यां द

Example

समाजस्य नियमाः अवश्यं पालनीयाः।
वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
जैनानां सम्प्रदायो द्विविधः श्वेताम्बरो दिगम्बरश्च।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव॥
सप्तानां वर्गः नवचत्वारिंशत्।
एषः पञ्चसेन्टीमीटरपरि