Commutation Sanskrit Meaning
प्रतिष्ठापन, प्रतिष्ठापना
Definition
सा प्रक्रिया यत्र भिन्नभिन्नदेशानां मुद्राणां आपेक्षिकं मूल्यं स्थिरं भवति तथा च परपस्परविनिमयः अपि भवति।
स्थानात् दूरीभूतां दूरीकृतां वा वस्त्वादीनां तत् स्थाने पुनः स्थापनस्य क्रिया।
वस्त्वादीनाम् आदान-प्रदानस्य प्रक्रिया।
सा प्रक्रिया यया पक्षाणां देशानां परस्परेषु
Example
अमेरिकाभारतयोः मध्ये मुद्राविनिमयः भवति।
यदा भगवतः अपहृता मूर्तिः प्राप्ता तदा तस्य प्रतिस्थापना कृता।
वस्तूनां विनिमये सः वञ्चितः।
भारतदेशेन सह नैकेषां देशानां विनिमयः भवति नित्यम्।
Sky in SanskritThinking in SanskritQuintuplet in SanskritBearable in SanskritEffort in SanskritVibrating in SanskritHeredity in SanskritMaimed in SanskritNeem Tree in SanskritTimberland in SanskritOver And Over in Sanskrit40th in SanskritCholer in SanskritDiminutiveness in SanskritNatural in SanskritSelf-annihilation in SanskritRegulator in SanskritEastward in SanskritListening in SanskritMulberry Fig in Sanskrit