Compact Sanskrit Meaning
आप्यायित, ऊर्जस्वल, घन, निबिड, पुष्ट, संक्षिप्त
Definition
यद् विरलं नास्ति।
यस्य अङ्गं शोभनम्।
अतिशयितः ऊर्जो बलं वा।
यस्मिन् ओजः अस्ति।
यः विरलः नास्ति।
यद् अल्पानि शब्दानि उपयुज्य कथितम्।
कञ्चित् दृढतापूर्वकं कथनं यत् इदं कार्यम् अहम् अवश्यं करिष्यामि अथवा कदापि न करिष्यामि इति।
वाममार्गम् अनुसरन् पुरुषः।
यः ग्रन्थियुक्तः अस्ति।
मात
Example
मृगः निबिडे वने गतः।
तस्याः काया अव्यङ्गाङ्गा अस्ति।
तस्य देहम् पुष्टम् अस्ति।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
सः निबिडे नगरे वसति।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
भवतः यात्रायाः संक्षिप्तं वर्णनं कुरु।
आधुनिके
Point in SanskritGanges River in SanskritCounseling in SanskritDeliberation in SanskritSaccharum Officinarum in SanskritUnselected in SanskritUntrusting in SanskritBloated in SanskritAffront in SanskritRepair in SanskritTight in SanskritSecretary Of State For The Home Department in SanskritContribution in SanskritQuestioner in SanskritNanny-goat in SanskritLoafer in SanskritDeodar Cedar in SanskritAntonymy in SanskritCookery in SanskritRail in Sanskrit