Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Compact Sanskrit Meaning

आप्यायित, ऊर्जस्वल, घन, निबिड, पुष्ट, संक्षिप्त

Definition

यद् विरलं नास्ति।
यस्य अङ्गं शोभनम्।

अतिशयितः ऊर्जो बलं वा।
यस्मिन् ओजः अस्ति।
यः विरलः नास्ति।
यद् अल्पानि शब्दानि उपयुज्य कथितम्।
कञ्चित् दृढतापूर्वकं कथनं यत् इदं कार्यम् अहम् अवश्यं करिष्यामि अथवा कदापि न करिष्यामि इति।
वाममार्गम् अनुसरन् पुरुषः।
यः ग्रन्थियुक्तः अस्ति।
मात

Example

मृगः निबिडे वने गतः।
तस्याः काया अव्यङ्गाङ्गा अस्ति।
तस्य देहम् पुष्टम् अस्ति।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
सः निबिडे नगरे वसति।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
भवतः यात्रायाः संक्षिप्तं वर्णनं कुरु।
आधुनिके