Companion Sanskrit Meaning
सहपथी
Definition
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
यः सेवते।
सः व्यक्तिः यः कार्यादिषु भागं धारयति।
या सह चरति।
केनचित् सह यात्रां यः करोति सः।
साहित्ये या स्त्री नायिकया सह भवति तथा च नायिका अधिकतया याम् एव स्वविचारान् कथयति।
यात्रायां सह वर्तमानः।
यः सह वसति।
Example
मित्रस्य परीक्षा आपत्तिकाले भवति।
अस्य कार्यार्थे एकस्य अर्धिकस्य आवश्यकता अस्ति।
अद्य गीता सखीं मेलितुं गच्छति।
सहपथी यदि परिचितः भवति तर्हि यात्रायां आनन्दः अनुभूयते।
राजकुमारी सख्या सह उद्याने वार्तालापं कुर्वती अस्ति।
सहयायि
Tight in SanskritEnjoin in SanskritCelery Seed in SanskritSpread Out in SanskritSanskrit in SanskritDesirous in SanskritBore in SanskritVirtue in SanskritOrphan in SanskritLoss in SanskritTaproom in SanskritPeacock in SanskritTicker in SanskritPanthera Leo in SanskritGo Away in SanskritWearable in SanskritValetudinarianism in SanskritIntent in SanskritConglomerate in SanskritChivalric in Sanskrit