Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Company Sanskrit Meaning

संगतिः, सङ्गतिः, सम्पर्कः, संवासः, सहायनम्, साहचर्यम्

Definition

जनानां समूहः।
अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमायाति ।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
वृक्षविशेषः यस्य फलानि स्थूलानि तथा च भारयुक्तानि सन्ति।
फलविशेषः पनसवृक्षस्य स्थूलानि तथा च भारयुक्तानि फलानि।
वणिजा

Example

नेतुः भाषणार्थे विशालः जनसमूहः आगतः।
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
तूतस्य अदनार्थे वयं तूते आरोहामः।
सः उद्याने पनसं रोपयति।
कतिपयेभ्यः जनेभ्यः पनसस्य बीजं रोचते।
समवाये उत्पन्नेन विभागेन भूरि