Company Sanskrit Meaning
संगतिः, सङ्गतिः, सम्पर्कः, संवासः, सहायनम्, साहचर्यम्
Definition
जनानां समूहः।
अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमायाति ।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
वृक्षविशेषः यस्य फलानि स्थूलानि तथा च भारयुक्तानि सन्ति।
फलविशेषः पनसवृक्षस्य स्थूलानि तथा च भारयुक्तानि फलानि।
वणिजा
Example
नेतुः भाषणार्थे विशालः जनसमूहः आगतः।
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
तूतस्य अदनार्थे वयं तूते आरोहामः।
सः उद्याने पनसं रोपयति।
कतिपयेभ्यः जनेभ्यः पनसस्य बीजं रोचते।
समवाये उत्पन्नेन विभागेन भूरि
Send Away in SanskritSurya in SanskritBrahmaputra in SanskritPhilanthropic in SanskritIlx in SanskritUnconsecrated in SanskritRushing in SanskritPhoebe in SanskritHeadlong in SanskritWearable in SanskritSn in SanskritCooked in SanskritField Of Honor in SanskritOne And Only in SanskritSlothful in SanskritWell in SanskritVacate in SanskritSnuff in SanskritSlenderness in SanskritKindhearted in Sanskrit