Comparison Sanskrit Meaning
उपमा
Definition
गुणादीनाम् उनाधिक्यस्य विचारः।
भेदे वर्तमाने अपि वस्तुनोः कमपि साधारणधर्मम् आश्रित्य साधर्म्यस्य प्रतिपादनम्।
साधर्म्यस्य उपमितिः।
तोलनस्य उन्मानस्य वा क्रिया ।
Example
रामस्य तुलायां श्यामः अधिकः चतुरः अस्ति।
मुखं चन्द्रमिव इत्यत्र उपमा इति अलङ्कारः वर्तते।
सुन्दरीं चन्द्रस्य उपमा दीयते।
धान्यं तोलयति ।
Panthera Leo in SanskritDoor in SanskritTamarind Tree in SanskritBlind in SanskritHike in SanskritStep-up in SanskritGenu in SanskritLargeness in SanskritSentience in SanskritPossession in SanskritInnocent in SanskritSupply in SanskritLittle Phoebe in SanskritOutright in SanskritAcne in SanskritConch in SanskritAssuage in SanskritSopping in SanskritDetermination in SanskritCrimson in Sanskrit