Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Compass Sanskrit Meaning

अवगम्, अवधारय, अवबुध्, उपलभ्, ऊह्, कर्कटः, कार्यक्षेत्रम्, ग्रह्, ज्ञा, दिक्सूचकः, दिग्दर्शक-यन्त्र, परिग्रह्, बुध्, विद्, विभावय

Definition

वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
वृक्षविशेषः अस्य गुणाः मधुरत्व-शीतत्व-पित्त-कफ-तृष्णा-दाह-श्रमभ्रान्ति-मूर्छा-नाशित्वादयः।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
तद् यन्त्रं यद् दिशां दर्शयति।
समानानाम् अथवा एकस्मात् एव मूलात् उत्पन्नानां वस्तूनां जीवादीनाञ्च सः

Example

त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
कार्पास्याः पिचुलः अतीव उपयुक्तः।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
वने यदा दिग्भ्रमः जातः तदा दिक्सूचकस्य साहाय्येन मया दिशा ज्ञाता।
अस्मिन् उद्याने अनेकेषां प्रकाराणां पाटलपुष्पा