Compass North Sanskrit Meaning
उत्तरा, उदीची, कौवेरी, तिर्यग्दिक्, देवी
Definition
कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
निर्धारित-समयोपरान्तम्।
दक्षिणदिशः संमुखी दिक्।
जलजन्तुविशेषः तिर्यग्गामी जलनिवासी जन्तुः।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः।
उत्तरदिशि विद्यमानः प्रदेशः।
उदतिशयेन उद्गतः
पूर्वकालसम्बन्धी अनुक्रमेण पूर्वः वा।
दिक्सूचक-यन्त्रस्य प्रधानबिन्दुः यः शून्यडिग्रीपरिमाणे वा षष्ट
Example
मम प्रश्नस्य उत्तरं न दत्तम्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
एकस्मिन् जलाशये कर्कः वसति स्म।
उत्तरे अमरिकाखण्डे नैके देशाः सम्पन्नाः सन्ति।
अस्याः अर्गलायाः उपरितनः
Eleven in SanskritPull Up in Sanskrit10000 in SanskritCourageousness in SanskritBeam Of Light in SanskritPill in SanskritCome On in SanskritStride in SanskritBalarama in SanskritSaffron in SanskritOldster in SanskritFlatulency in SanskritShake in SanskritMess in SanskritProgressive in SanskritLearnedness in SanskritDrama in SanskritBaddie in SanskritThrilled in SanskritDocument in Sanskrit