Compassion Sanskrit Meaning
अनुकम्पनम्, अनुकम्पा, अनुक्रोशः, अनुषङ्गः, करुणा, कारुणिकता, कारुण्य, कारुण्यम्, कृपा, कृपालुता, घृणा, दया, माया, विक्षेपः
Definition
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
परदुःखनिवारणप्रेरिका वृत्तिः।
तृप्तेः अभावस्य अवस्था भावो वा।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
सम्बन्धिजनेभ्यः मङ्गलकार्यादिषु उपस्थित्यर्था कृता प्रार्थना।
स्नेहसम्बन्धाद्यनुरोधत एकस्मिन्नेव वर्गे आनुकूल्यप्रयोगचिकीर्
Example
मातुः पितुः च आदरः करणीयः।
हे ईश्वर सर्वेषां दयां कुरु।
आनन्देन भगवन्तं बुद्धं मनसः अतृप्तेः दूरीकरणार्थे उपायः पृष्टः।
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति
/ वृद्धोपदेशस्य अननुपेक्षा न करणीया।
अद्य
Unvoluntary in SanskritPinch in SanskritBatrachian in SanskritIll-bred in SanskritHex in SanskritMarried Man in SanskritGandhi in SanskritTry in SanskritSting in SanskritDatura in SanskritGentle in SanskritCivilisation in SanskritDetrition in SanskritLittle Brother in Sanskrit22 in Sanskrit64 in SanskritCoriander in SanskritGauge in SanskritLandslip in SanskritMentation in Sanskrit