Compassionateness Sanskrit Meaning
अनुकम्पा, अनुक्रोशः, करुणा, कारुण्य, कृपा, घृणा, दया
Definition
सहृदयस्य अवस्था भावो वा।
परदुःखनिवारणप्रेरिका वृत्तिः।
तृप्तेः अभावस्य अवस्था भावो वा।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
सम्बन्धिजनेभ्यः मङ्गलकार्यादिषु उपस्थित्यर्था कृता प्रार्थना।
द्वयोः वस्तुनोः परस्परं वर्तमानः भावः।
सूर्यस्य उदये काले त
Example
सहृदयता इति सज्जनस्य आभूषणम्।
हे ईश्वर सर्वेषां दयां कुरु।
आनन्देन भगवन्तं बुद्धं मनसः अतृप्तेः दूरीकरणार्थे उपायः पृष्टः।
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
अद्य एव मम मित्रेण प्रेषितम् आमन्त्रणं प्राप्तं मया।
दया-नदी भुवनेश्वरनगर्याम् अस्ति
दय
Conflagrate in SanskritRoot in SanskritRed Coral in SanskritBurden in SanskritSeventy in SanskritInsect in SanskritLogistician in SanskritToothsome in SanskritReverse in SanskritSedge in SanskritThick in SanskritAccept in SanskritNape in SanskritRun-in in SanskritContamination in SanskritDefamation in SanskritDispense in SanskritFemale in SanskritComplete in SanskritMaimed in Sanskrit