Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Compendious Sanskrit Meaning

संक्षिप्त

Definition

यद् अल्पानि शब्दानि उपयुज्य कथितम्।
मात्राकारविस्तारादिदृशा तुलनया अल्पः।
सारांशपरूपेण कृतः सङ्ग्रहः ।
यस्य मात्रा अल्पा अस्ति ।

Example

भवतः यात्रायाः संक्षिप्तं वर्णनं कुरु।
सः सारांशसङ्ग्रहस्य याथार्थस्य अध्ययनं करोति ।
अल्पेन एव खननेन मौर्यकालीनानि नाणकानि, मृत्पात्राणि तथा अन्यानि वस्तूनि प्राप्तानि ।