Compendious Sanskrit Meaning
संक्षिप्त
Definition
यद् अल्पानि शब्दानि उपयुज्य कथितम्।
मात्राकारविस्तारादिदृशा तुलनया अल्पः।
सारांशपरूपेण कृतः सङ्ग्रहः ।
यस्य मात्रा अल्पा अस्ति ।
Example
भवतः यात्रायाः संक्षिप्तं वर्णनं कुरु।
सः सारांशसङ्ग्रहस्य याथार्थस्य अध्ययनं करोति ।
अल्पेन एव खननेन मौर्यकालीनानि नाणकानि, मृत्पात्राणि तथा अन्यानि वस्तूनि प्राप्तानि ।
Transitive in SanskritWino in SanskritOfttimes in SanskritAffectionate in SanskritTRUE in SanskritWell-educated in SanskritHonored in SanskritGrievous in SanskritBurnished in SanskritHandiwork in SanskritMusk in SanskritBasil in SanskritSpirits in SanskritGreat Millet in SanskritMeliorate in SanskritStory in SanskritInstantly in SanskritSexual Practice in SanskritTake Away in SanskritDeparture in Sanskrit