Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Compendium Sanskrit Meaning

संकलन, संग्रहः

Definition

कस्यापि कथनादीनां मुख्यः आशयः।
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
वस्तूनां सङ्ग्रहणम्।
इतस्ततः आकृष्य एकत्र निबन्धनं संग्रहः
एकस्मिन् स्थाने सङ्गृहीतानि वस्तूनि।

Example

शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
तस्य पार्श्वे ग्रन्थानां समुचितं संकलनम् अस्ति।
चतुष्पादं धनुर्वेदं शास्त्रग्रामम् ससंग्रहम् अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत्""[ह 89.7]
सङ्ग्रहालये अग्नेः कारणात् केचन महत्त्वपूर्णाः सङ्ग्रहाः परिदग्धाः।