Compensation Sanskrit Meaning
क्षतिपूर्तिः, निष्क्रयः
Definition
क्रयविक्रयार्थे प्रदत्तं धनम्।
क्षतिपूर्त्यर्थं प्रदत्तं वस्तु अथवा प्रदत्ता राशिः।
तद् नियतं धनं यद् सम्पत्तेः भागः तथा च व्यापारादिभ्यः अर्जितात् धनात् शासनेन गृह्यते।
हानिपूरकः राशिः।
केनचित् कारणेन जातायाः हानेः दूरीकरणस्य क्रिया।
Example
कियत् मूल्यम् अस्य शकटस्य।
रेलयानविपदि मृतानाम् अभिजनैः शासनाय अपचितिः याचिता।
मुगलकालीनैः शासकैः सामन्तैः च भारतीयप्रजाभ्यः नैके प्रकारकाः कराः अगृह्यन्त।
रेलयानस्य दुर्घटनायां मृतानां परिजनान् अद्ययावत् क्षतिपूर्तिः न प्राप्ता।
जातस्य अस्याः हानेः क्षतिपूर्तिं वयं कुर्मः।
Burred in SanskritLook For in SanskritGautama in SanskritBegetter in SanskritPitiless in SanskritStand Firm in SanskritResidue in SanskritHindquarters in SanskritPolitics in SanskritBring Forth in SanskritBasin in SanskritPromise in SanskritThrough With in SanskritRatite Bird in SanskritThree in SanskritIntimacy in SanskritGeology in SanskritThrall in SanskritCow in SanskritMamilla in Sanskrit