Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Compensation Sanskrit Meaning

क्षतिपूर्तिः, निष्क्रयः

Definition

क्रयविक्रयार्थे प्रदत्तं धनम्।
क्षतिपूर्त्यर्थं प्रदत्तं वस्तु अथवा प्रदत्ता राशिः।
तद् नियतं धनं यद् सम्पत्तेः भागः तथा च व्यापारादिभ्यः अर्जितात् धनात् शासनेन गृह्यते।
हानिपूरकः राशिः।
केनचित् कारणेन जातायाः हानेः दूरीकरणस्य क्रिया।

Example

कियत् मूल्यम् अस्य शकटस्य।
रेलयानविपदि मृतानाम् अभिजनैः शासनाय अपचितिः याचिता।
मुगलकालीनैः शासकैः सामन्तैः च भारतीयप्रजाभ्यः नैके प्रकारकाः कराः अगृह्यन्त।
रेलयानस्य दुर्घटनायां मृतानां परिजनान् अद्ययावत् क्षतिपूर्तिः न प्राप्ता।
जातस्य अस्याः हानेः क्षतिपूर्तिं वयं कुर्मः।