Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Competition Sanskrit Meaning

प्रतियोगिता, प्रतियोगी, प्रतिस्पर्धा, प्रतिस्पर्धी, स्पर्धा

Definition

गृहस्य सम्मुखः भागः।
यत्र शत्रुभावना वर्तते।
गुणादीनाम् उनाधिक्यस्य विचारः।
तुल्यस्य अवस्था भावो वा।
केषुचन कार्यादिषु अन्यस्मात् अग्रे गमनस्य प्रयत्नः।
समायोजितः प्रसङ्गः यस्मिन् सम्मिलितेषु प्रतिस्पर्धिषु एकः विजेतृरूपेण चीयते।
येन सह शत्रुता वर्

Example

पिता गृहस्य अङ्गणे मञ्चे न्यसीदत्।
दानेन वैराण्यपि यान्ति नाशनम्।
रामस्य तुलायां श्यामः अधिकः चतुरः अस्ति।
भवता सह अस्माकं तुल्यता नास्ति।
अधुना कार्यशालासु जातया प्रतियोगितया वीथ्यां प्रतिदिने नूतनम् उप्तादनं दृश्यते।
शत्रुः अग्निश्च