Compile Sanskrit Meaning
आहृ, उपसंहृ, ग्रह्, चि, संग्रह्, सङ्ग्रह्, संचि, सञ्चि
Definition
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
प्रयोजनम् उद्दिश्य वस्तूनाम् धनस्य वा एकत्रीकरणानुकूलः व्यापारः।
वस्तूनां सङ्ग्रहणम्।
इतस्ततः आकृष्य एकत्र निबन्धनं संग्रहः
एकस्मिन् स्थाने सङ्गृहीतानि वस्तूनि।
Example
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
तस्य पार्श्वे ग्रन्थानां समुचितं संकलनम् अस्ति।
चतुष्पादं धनुर्वेदं शास्त्रग्रामम् ससंग्रहम् अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत्""[ह 89.7]
सङ्ग्रहालये अग्नेः कारणात् केचन महत्त्वपूर्णाः सङ्ग्रहाः परिदग्धाः।
Loot in SanskritIndependency in SanskritGeography in SanskritEcological in SanskritWandering in SanskritLast in SanskritQuicksilver in SanskritHabit in SanskritWager in SanskritDrill in SanskritEarful in SanskritNeem Tree in SanskritThrough With in SanskritReturn in SanskritApt in SanskritIntellection in SanskritTwenty-four Hour Period in SanskritLine-shooting in SanskritMilling Machinery in SanskritPurify in Sanskrit