Complacence Sanskrit Meaning
आत्मतुष्टिः, आत्मसन्तोषः
Definition
प्रसन्नस्य भावः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
आत्मनः आनन्दं सन्तोषो वा।
आनन्दस्य मूलम्।
आत्मज्ञानेन सन्तोषं यः प्राप्नोति सः ।
Example
सः आनन्देन जीवनं यापयति।
सः आत्मतुष्ट्यर्थं समाजसेवां करोति।
आत्मसन्तुष्टस्य साधोः कस्यचन अपि विषयस्य चिन्ता न भवति ।
Jackfruit Tree in SanskritWounded in SanskritShare in SanskritChain Mail in SanskritBranchless in SanskritUnembodied in SanskritSkid in SanskritInfant in SanskritSedge in SanskritTheft in SanskritCurtain in SanskritExplosive in SanskritLife-giving in SanskritBounded in SanskritCerebrate in SanskritEver in SanskritCogent in SanskritMale Parent in SanskritActually in SanskritCilantro in Sanskrit