Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Complacence Sanskrit Meaning

आत्मतुष्टिः, आत्मसन्तोषः

Definition

प्रसन्नस्य भावः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
आत्मनः आनन्दं सन्तोषो वा।
आनन्दस्य मूलम्।
आत्मज्ञानेन सन्तोषं यः प्राप्नोति सः ।

Example

सः आनन्देन जीवनं यापयति।
सः आत्मतुष्ट्यर्थं समाजसेवां करोति।
आत्मसन्तुष्टस्य साधोः कस्यचन अपि विषयस्य चिन्ता न भवति ।