Complacency Sanskrit Meaning
आत्मतुष्टिः, आत्मसन्तोषः
Definition
सज्जनस्य भावः।
आकाङ्क्षानिवृत्तिः।
कस्यापि सम्यक् कार्यस्य ईश्वरस्य धर्मस्य ज्येष्ठानां च प्रति आदरपूर्णः पूज्यभावः।
मनसः सा अवस्था यस्याः मनुष्यः नन्दति अन्यद् किमपि न इच्छति च।
कस्यापि विषयस्य सन्तोषस्य भावः।
आत्मनः आनन्दं सन्तोषो वा।
आत्मज्ञानेन सन्तोषं यः प्राप्नोति सः ।
Example
साधुता इति महान् गुणः।
ज्ञानार्जनेन तुष्टिः जाता ।
ईश्वरस्य प्रति मनसि श्रद्धा आवश्यकी।
संतोषस्य कारणात् मनुष्यः सुखं शान्तिञ्च अनुभवति।
मम कार्येण भवते तुष्टिः जाता वा न वा।
सः आत्मतुष्ट्यर्थं समाजसेवां करोति।
आत्मसन्तुष्टस्य साधोः कस्यचन
Selfishness in SanskritJust in SanskritCraftsman in SanskritExaminer in SanskritPace in SanskritUpgrade in SanskritFisher in SanskritDuck Soup in SanskritMammilla in SanskritLike A Shot in SanskritSurcharge in SanskritSuit in SanskritPiper in SanskritExtreme in SanskritGovernment in SanskritDiscerning in SanskritSiddhartha in SanskritToad in SanskritCastigation in SanskritCurcuma Longa in Sanskrit