Complainant Sanskrit Meaning
अभियोक्ता, अभियोगी, अर्थी, कारणवादी, कार्यी, क्रियापादः, क्रियावादी, गूढसाक्षी, परिवादी, पूर्वपक्षपादः, पूर्ववादी, प्रत्यभिस्कन्दनम्, वादी
Definition
यः स्वलाभपरायणः।
यः सेवते।
यः इच्छति।
यस्मिन् शवं स्थापयित्वा श्मशाने नयति।
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
यः प्रार्थयते।
यः याच्ञां करोति।
अभियोगकर्ता।
पर्वतद्वयमध्यभूमिः।
येन सह शत्रुता वर्तते।
यस्य समीपे प्रचुरं धनम् अस्ति।
यः न्यायालये राजसभायां वा स्वपक्षम् उपस्थापयति।
यः
Example
स्वार्थपरैः मित्रता न करणीया।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
यदा तस्य शवः शवाधारे स्थापितः तदा सर्वे अरुदन्त।
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
अद्य अभ्यर्थिनः कर्मकराणां प्रार्थनापत्रान् विचारयन्
1E+11 in SanskritSharp in SanskritHarry in SanskritBillionaire in SanskritSupport in SanskritFountain in SanskritAccepted in SanskritUsage in SanskritUnjustness in SanskritSky in SanskritGreenness in SanskritAss in SanskritWound in SanskritMilitary Man in SanskritBurnished in SanskritEnliven in SanskritRegard in SanskritBasin in SanskritCommunization in SanskritBestride in Sanskrit