Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Complaining Sanskrit Meaning

परिदेवनाख्यायक

Definition

कस्यापि व्यवहारेण कार्येण वा परिशोचनं तदुत्पन्नस्य च दुःखस्य प्रकर्षेण उक्तिः।
यः अन्यान् निन्दति।
पृष्ठतः कृता निन्दा।
यः विरुद्धः अस्ति।
यत् अपवादम् इव वर्तते।
परिदेवनयुक्तम्।
केनचित् कृतेन अनुचितस्य आचरणस्य कारणात् मनसि उत्पन्ना खिन्नता ।
केनचित् कृतेन अनुचितस्य व्यवहारस्य कारणात् मनसि उत्पन्नाम् अप्रसन्नतां दूरीक

Example

भवद्विषये मम किमपि परिदेवनं नास्ति, भवान् गच्छेत् अधुना।
निन्दकः मनुष्यः यावत् अन्यान् न निन्दति तावत् सुखं न अनुभवति।
कबीरः कथयति निन्दकस्य समीपे वसनं कर्तव्यम्।
कस्यचित् विषये पिशुनतां मा कुरु।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
एषा अपवादका घटना अस्ति।