Complaining Sanskrit Meaning
परिदेवनाख्यायक
Definition
कस्यापि व्यवहारेण कार्येण वा परिशोचनं तदुत्पन्नस्य च दुःखस्य प्रकर्षेण उक्तिः।
यः अन्यान् निन्दति।
पृष्ठतः कृता निन्दा।
यः विरुद्धः अस्ति।
यत् अपवादम् इव वर्तते।
परिदेवनयुक्तम्।
केनचित् कृतेन अनुचितस्य आचरणस्य कारणात् मनसि उत्पन्ना खिन्नता ।
केनचित् कृतेन अनुचितस्य व्यवहारस्य कारणात् मनसि उत्पन्नाम् अप्रसन्नतां दूरीक
Example
भवद्विषये मम किमपि परिदेवनं नास्ति, भवान् गच्छेत् अधुना।
निन्दकः मनुष्यः यावत् अन्यान् न निन्दति तावत् सुखं न अनुभवति।
कबीरः कथयति निन्दकस्य समीपे वसनं कर्तव्यम्।
कस्यचित् विषये पिशुनतां मा कुरु।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
एषा अपवादका घटना अस्ति।
स
Forty Winks in SanskritWooing in SanskritMud in SanskritUpper in SanskritRepeat in SanskritGraduate in SanskritAncientness in SanskritFoster in SanskritArouse in SanskritIrregular in SanskritScrape in SanskritRapidness in SanskritFan in SanskritBriery in SanskritBack in SanskritPropitiation in SanskritUnsuitable in SanskritForgetfulness in SanskritTaint in SanskritCleanness in Sanskrit