Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Complaint Sanskrit Meaning

अपाटवः, अर्तिः, आतङ्कः, आमः, आमयः, उपघातः, उपतापः, गदः, परिदेवनम्, भङ्गः, भयः, रुक्, रुजा, व्याधिः

Definition

यः प्रवीणः नास्ति।
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
येन अपराधः कृतः।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
शरीरादिषु आगतः दोषः।
यः सेवते।
सः गुणः यः असाधुः।
सः व्यक्तिः यस्य

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
अपराद्धो दण्डनीयः एव।
शरीरं व्याधीनां गृहम्।
दुर्गुणः सदा परिहर्तव्यः।
समाजे नैकाः मूर्खाः सन्ति।
अपाटवात्