Complaintive Sanskrit Meaning
परिदेवनाख्यायक
Definition
यः अन्यान् निन्दति।
यः विरुद्धः अस्ति।
यत् अपवादम् इव वर्तते।
परिदेवनयुक्तम्।
Example
निन्दकः मनुष्यः यावत् अन्यान् न निन्दति तावत् सुखं न अनुभवति।
कबीरः कथयति निन्दकस्य समीपे वसनं कर्तव्यम्।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
एषा अपवादका घटना अस्ति।
सः राष्ट्रपतिं परिदेवनाख्यायकं पत्रं लिखितवान्।
Wasteland in SanskritFlabbergasted in SanskritGadfly in SanskritFlood in SanskritUnjustified in SanskritLarceny in SanskritBring Down in SanskritPrecious Coral in SanskritDenominator in SanskritFoot in SanskritCommunications Protocol in SanskritIndian Banyan in SanskritArmoured in SanskritScathe in SanskritSpanner in SanskritCatch One's Breath in SanskritChintzy in SanskritImitation in SanskritMind in SanskritPricking in Sanskrit