Complemental Sanskrit Meaning
पूरक
Definition
येन सह पूर्णत्वं प्राप्यते।
यः आपूर्तिं करोति।
निम्बूकविशेषः।
गौणम् अप्रधानं वा वस्तु ।
प्राणायामे वामनासिकया देहपूरणम् ।
हिन्दूधर्मानुसारेण मनुष्यस्य मृत्योः पश्चात् अशौचकाले दीयमानानि दश पिण्डानि ।
Example
दम्पती परस्परं प्रति पूरकौ स्तः।
प्रदायकेन इदानींपर्यन्तं किमपि पण्यं न प्रेषितम्।
बीजपूरः नारङ्गम् इव भवति।
लवणितं पर्पटकः तिक्तिका इत्यादयः भोजनस्य पूरकाः सन्ति ।
प्राणायामे पूरकः कुम्भकः रेचकश्च क्रमानुसारेण क्रियते ।
मृत्योः पश्चात् शरीरस्य दहनक्रिययानन्तरं पूरके
Insobriety in SanskritRhino in SanskritUndetermined in SanskritWake in SanskritHorseback Rider in SanskritJiffy in SanskritCooking Stove in SanskritToday in SanskritPosy in SanskritFaineant in SanskritAppellative in SanskritImaginary in SanskritMagnetic North in SanskritUmbilical in SanskritGenus Lotus in SanskritDerivation in SanskritFlow in SanskritPerpendicular in SanskritLittle Phoebe in SanskritLibellous in Sanskrit