Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Complemental Sanskrit Meaning

पूरक

Definition

येन सह पूर्णत्वं प्राप्यते।
यः आपूर्तिं करोति।
निम्बूकविशेषः।
गौणम् अप्रधानं वा वस्तु ।
प्राणायामे वामनासिकया देहपूरणम् ।
हिन्दूधर्मानुसारेण मनुष्यस्य मृत्योः पश्चात् अशौचकाले दीयमानानि दश पिण्डानि ।

Example

दम्पती परस्परं प्रति पूरकौ स्तः।
प्रदायकेन इदानींपर्यन्तं किमपि पण्यं न प्रेषितम्।
बीजपूरः नारङ्गम् इव भवति।
लवणितं पर्पटकः तिक्तिका इत्यादयः भोजनस्य पूरकाः सन्ति ।
प्राणायामे पूरकः कुम्भकः रेचकश्च क्रमानुसारेण क्रियते ।
मृत्योः पश्चात् शरीरस्य दहनक्रिययानन्तरं पूरके