Complementary Sanskrit Meaning
पूरक
Definition
येन सह पूर्णत्वं प्राप्यते।
यः आपूर्तिं करोति।
निम्बूकविशेषः।
गौणम् अप्रधानं वा वस्तु ।
प्राणायामे वामनासिकया देहपूरणम् ।
हिन्दूधर्मानुसारेण मनुष्यस्य मृत्योः पश्चात् अशौचकाले दीयमानानि दश पिण्डानि ।
Example
दम्पती परस्परं प्रति पूरकौ स्तः।
प्रदायकेन इदानींपर्यन्तं किमपि पण्यं न प्रेषितम्।
बीजपूरः नारङ्गम् इव भवति।
लवणितं पर्पटकः तिक्तिका इत्यादयः भोजनस्य पूरकाः सन्ति ।
प्राणायामे पूरकः कुम्भकः रेचकश्च क्रमानुसारेण क्रियते ।
मृत्योः पश्चात् शरीरस्य दहनक्रिययानन्तरं पूरके
For Certain in SanskritMake in SanskritNude in SanskritDonation in SanskritFly in SanskritInjure in SanskritThief in SanskritBuoyancy in SanskritVisible Radiation in SanskritRumpus in SanskritVocabulary in SanskritCut in SanskritLazy in SanskritAcquire in SanskritLovesome in SanskritStop in SanskritIgnite in SanskritFictitious Place in SanskritEntreaty in SanskritThink in Sanskrit