Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Completing Sanskrit Meaning

पूरक

Definition

यद् शेषरहितम्।
पूर्यते समग्रम् इति।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
येन सह पूर्णत्वं प्राप्यते।
यः खण्डितः नास्ति।
पूर्णं यावत् ।

यः आपूर्तिं करोति।
दोषरहितम्।
निम्बूकविशेषः।
गौणम् अप्रधानं वा वस्तु ।
प्राणायामे

Example

मम कार्यं समाप्तम् ।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
सा बृहच्चालन्या गोधूमं संमार्जयति।
सः अस्याः घटनायाः समग्रं विवरणम् आरक्षकाय अकथयत्।
दम्पती परस्परं प्रति पूरकौ स्तः।
वृन्ताकम् अखण्डं पाचयित्वा तस्य शाकं कुर्वन्ति।
प्रदाय