Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Complex Sanskrit Meaning

सङ्कुलम्

Definition

एकत्र सहावस्थानम्।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
यस्मिन् न्यूनं नास्ति।
यत् सुकरं नास्ति।
यस्य सङ्कोचः जातः।
विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः।
एकस्थाने समागताः बहवः जनाः।

परस्परैः सम्बद्धा भवनादीनां संरचना।

Example

आयुर्वेदीयभेषजे नानाविधानाम् औषधीनां समावेशः अस्ति।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
सौराष्ट्रे यः साम्प्रदायिकः संक्षोभः अभूत् तस्मात् जनानां मनांसि भयेन आकुलान