Complicated Sanskrit Meaning
कूट, क्लिष्ट, दुष्कर, मोहन, मोहनीय
Definition
पर्वतस्य शिरोऽग्रम्।
अवयवविशेषः सः कठोरः अवयवः यः खुरयुक्तानां पशूनां मस्तिष्के वर्तते।
यस्मिन् कपटम् अस्ति।
ईर्ष्यया युक्तः।
समानवस्तूनाम् उन्नतः समूहः।
दुःखेन गमनीयस्थानादि।
यः चञ्चलः नास्ति।
यद् न ज्ञातम्।
यद् स्पष्टं नास्ति।
यत् सुकरं नास्ति।
ब
Example
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
वृषभस्य शृङ्गम् अभिदत्।
सासूयं हृदयम् अस्ति तस्य।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
सः प्रकृत्या गम्भीरः अस्ति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
Pallid in SanskritRex in SanskritDeliberateness in SanskritArtocarpus Heterophyllus in SanskritBrook in SanskritUpset in SanskritAutumn Pumpkin in SanskritTiptop in SanskritTight in SanskritLinseed in SanskritMantrap in SanskritSculpt in SanskritTicker in SanskritHazardous in SanskritLife-threatening in SanskritHalt in SanskritNews in SanskritLuscious in SanskritEye in SanskritElaborate in Sanskrit