Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Complication Sanskrit Meaning

चिंतापदम्

Definition

चेतसां प्रतिकूलः मनोधर्मविशेषः।
स्वीकारास्वीकारयोः स्थितिः।
उद्विग्नस्य अवस्था भावो वा।
सा स्थितिः या कार्यं बाधते।
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
उद्वेगकरं वृत्तम् उद्वेगकरी घटना वा।

अस्वस्थतायाः कारणात् जायमानं दुःखम् ।

Example

धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
भवतां चिंतापदं किम् अस्ति इति कथ्यताम् तत् समाधत्तुं प्रयते।

सः दुःश्वासस्य पीडाम् अनुभवति ।