Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Component Sanskrit Meaning

अंशः, कला, कूटः, कूटम्, खण्डः, चरणम्, विभागः

Definition

कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
गतं दिनम्।
अनागतदिनेषु अद्यतनात् परः प्रथमः अहः।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
स्त्रियः अवयवविशेषः।
पर्वतस्य शिरोऽग्रम्।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
अवयवविशेषः सः कठोरः अवयवः यः खुरयुक्ता

Example

अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
ह्यः मुद्रितः एषः लेखः वर्तमानपत्रे।
येन केन प्रकारेण श्वः कार्यं सम्पूर्णताम् नेष्यामि।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
त्रैलोक्ये विजयप्रदेति