Component Part Sanskrit Meaning
अंशः, कला, खण्डः, चरणम्, विभागः
Definition
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
गतं दिनम्।
अनागतदिनेषु अद्यतनात् परः प्रथमः अहः।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
स्त्रियः अवयवविशेषः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
यदनु मनुष्यस्य सर्वकर्माणि पूर्व
Example
अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
ह्यः मुद्रितः एषः लेखः वर्तमानपत्रे।
येन केन प्रकारेण श्वः कार्यं सम्पूर्णताम् नेष्यामि।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
Pursue in SanskritOrnamentation in SanskritMusculus in SanskritSuperordinate in SanskritUnspoken in SanskritCompounding in SanskritLeadership in SanskritSugarcane in SanskritInspire in SanskritMercury in SanskritUpper in SanskritMalice in SanskritGad in SanskritUpgrade in SanskritWithout Doubt in SanskritPromote in SanskritIndian Hemp in SanskritOdontology in SanskritChair in SanskritSesbania Grandiflora in Sanskrit