Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Comportment Sanskrit Meaning

आचरणम्, रीतिः, वर्तनम्, वृत्तिः, स्थितिः

Definition

मनसा अनुमितिकरणम्।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
मनोधर्मविशेषः।
रसेषु कायिकानुभावः।
नाट्याभिनयस्य चतुर्षु प्रकारेषु एकः।
यः अङ्गेन सम्बद्धः।
क्षितिजस्य कल्पितेषु चतुर्षु विभागेषु एकः।
ईप्सितसिद्ध्यर्थं क्रियमाणं कार्यम्।
इक्षुसदृशा व

Example

कदाचित् तर्कः अपि विपरीतः भवति।
नायिकायाः आङ्गिकं मनमोहकम् अस्ति।
नटी आङ्गिके निपुणा अस्ति।
नटस्य आङ्गिकया क्रियया सर्वम् स्पष्टं जातम्।
श्यामः इक्ष्वालिकस्य लेखन्या लिखति।
बालस्य कपोलौ उन्नतौ।
एतया रीत्या कृतेन कार्येण