Compose Sanskrit Meaning
उपनिबन्ध्, कव्, कृ, ग्रथ्, ग्रन्थ्, रच्, विरच्
Definition
साहित्येन सम्बन्धिता कृतिः।
उत्पादनस्य क्रिया।
अक्षरविन्यासः।
शोकेन आकुलस्य प्रत्यायनानुकूलः व्यापारः।
कृशकरणम्
भग्नानां संधानानुकूलः व्यापारः।
विमोहनानुकूलः व्यापारः।
करणस्य क्रिया
विलेखनानुकूलव्यापारः।
निर्माणस्य रीतिः।
गृहादीनां निर्माणानुकूलव्यापारः।
स्वप्रतिभया काव्यनिर्माणानुकूलः व्यापारः।
किमपि विशिष्टं कार
Example
तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
अधुना अङ्किताः संस्कृतग्रन्थाः उपलब्धाः सन्ति।
यूनः पुत्रस्य मृत्युना शोकाकुलं कुलं बान्धवाः सान्त्वयन्ति।
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः [अमर]
तेन भग्ना अपि घटी सन्दधाति।
अद्य आनन्दः राहुलं वञ्चयति।
Showroom in SanskritEsteem in SanskritProhibition in SanskritMollify in SanskritStrip in SanskritPresent in SanskritHollow in SanskritLegal Philosophy in SanskritDefeat in SanskritLittle Phoebe in SanskritCivilization in SanskritDeep in SanskritSharp in SanskritScrutinise in SanskritMain in SanskritLargess in SanskritWhite Pepper in SanskritSmart As A Whip in SanskritGraduate in SanskritFoam in Sanskrit