Compound Sanskrit Meaning
प्राङ्गणम्, मिश्रणम्, योगः, यौगिक, यौगिकपदार्थः, सङ्करः
Definition
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
एकाधिकानां भिन्नपदार्थानां भिन्नतत्त्वानां वा एकत्रीकरणात् प्राप्तः पदार्थः।
गृहद्वारजिण्डकम्।
भित्तिकादिभिः सीमितं स्थानम्।
चतसृषु दिक्षु परिवृत्तं समस्थलम् ।
ग्राम्यपशूनां वासस्थनम्।
ऋणादीनां शोधनानुकूलः व्यापारः।
क्रीडायाः स्थलम्।
यः केनापि मिश्रितः।
सः विधिः यत्
Example
यौगिकपदार्थानां अध्ययनं रसायनशास्त्रे भवति।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च।
बालकाः प्रकोष्ठे खेलन्ति।
बालकाः प्राङ्गणे क्रीडन्ति।
गौः प्राङ्गणे चरति ।
पशुशाला नित्यं संमार्जितव्या।
विद्युतः देयकम् अनन्तरं देयम्
Bhutanese in SanskritGrouping in SanskritImpress in SanskritHooter in SanskritKnocker in SanskritNostril in SanskritPanic in SanskritUterus in SanskritUncounted in SanskritStretch Out in SanskritRun in SanskritJabber in SanskritEnmity in SanskritExaggerated in SanskritBookstall in SanskritIrradiation in SanskritSiva in SanskritVeto in SanskritGetable in SanskritDivinity in Sanskrit