Compounding Sanskrit Meaning
मेलनम्, समाक्षेपः, समायोगः, संयोगः, संयोजनम्
Definition
मेलनस्य भावः।
कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
समयं कृत्वा परस्परं स्वाभियोगात् किञ्चिदपासनम्।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
कश्मीरविषये भारतस्य पाकिस्तानस्य च सन्धिः आवश्यकः। / शत्रूणां न हि संदध्यात्सुश्लिष्टेनापि सन्धिना।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति
Level in SanskritPerpetual in SanskritValuate in SanskritSetose in SanskritDrive Out in SanskritWhicker in SanskritCachexia in SanskritNot Fluently in SanskritElate in SanskritUterus in SanskritBrowbeat in SanskritLow in SanskritStrong Drink in SanskritHiss in SanskritBlind in SanskritDeduct in SanskritSplash in SanskritCognition in SanskritSquare in SanskritAt First in Sanskrit