Comprehend Sanskrit Meaning
अवगम्, अवधारय, अवबुध्, उपलभ्, ऊह्, ग्रह्, ज्ञा, परिग्रह्, बुध्, विद्, विभावय
Definition
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
ज्ञानप्राप्त्यनुकूलः व्यापारः।
प्रयुक्तायां भाषायाम् तदर्थबोधनानुकूलः व्यापारः।
कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
किंचनविषयकः मत्यनुकूलः व्यापारः।
बोधस्य क्रिया।
Example
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
अहं तमिलभाषां न जानामि।
अहं तम् न अजानाम्।
अहं तं साधु इति व्यभावयामि।
नूतनानाम् आविष्काराणाम् अवबोधनम् आवश्यकम् अस्ति।
Aggressor in SanskritDependent in SanskritDyad in SanskritWaste in SanskritProtrusion in SanskritSubstantially in SanskritDemolition in SanskritHostility in SanskritExclude in SanskritLinguistic Scientist in SanskritRoller in SanskritChef-d'oeuvre in SanskritBlockage in SanskritAffront in SanskritAforementioned in SanskritDiscriminating in SanskritMaltreatment in SanskritBlack Pepper in SanskritEternity in SanskritTreatment in Sanskrit