Compromise Sanskrit Meaning
मध्यस्थावलंबननियमः, सन्धिः
Definition
कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
समयं कृत्वा परस्परं स्वाभियोगात् किञ्चिदपासनम्।
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
Example
उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
कश्मीरविषये भारतस्य पाकिस्तानस्य च सन्धिः आवश्यकः। / शत्रूणां न हि संदध्यात्सुश्लिष्टेनापि सन्धिना।
तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषण
Sucking Louse in SanskritRay in SanskritCaptive in SanskritPropinquity in SanskritResultant in SanskritBashful in SanskritCardamom in SanskritDrapery in SanskritSkanda in SanskritNascency in SanskritCurcuma Domestica in SanskritAiling in SanskritGrow in SanskritOrchid in SanskritBefuddle in SanskritUtter in SanskritHundred Thousand in SanskritReplete in SanskritCloud in SanskritPlant in Sanskrit