Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Compunction Sanskrit Meaning

खेद, दुःख

Definition

दण्डस्य आधारेण समुत्थिता नानावर्णीया विशिष्टवर्णीया वा पट्टिका यया कस्यापि सत्ता कोऽपि उत्सवः सङ्केतः वा सूच्यते।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
परदुःखनिवारणप्रेरिका वृत्तिः।
प्रकाशस्य अभावः।
खिन्नस्य अवस्था भावो वा।
अग्रतो अकार्ये कृते चरमे तापः।
उद्विग्नस्य

Example

हे ईश्वर सर्वेषां दयां कुरु।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
तस्य मुखे अप्रसन्नता आसीत्।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
ग्रीष्मे आतपः वर्धते।
आनन्देन भगवन्तं बुद्धं मनसः अ