Computation Sanskrit Meaning
गणनम्, गणना, विगणनम्, संख्यानम्, सङ्खयानम्
Definition
कस्यापि मतेन दृष्ट्या वा।
गणनाविज्ञानम्।
कलनस्य कार्यम्।
सा पुस्तिका यस्मिन् आयव्ययस्य विवरणं लिख्यते।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
गणनस्य क्रिया भावो वा।
कांचित् घटना कंचित् विषयं वा ज्ञातुं प्रवर्तिता पृच्छनक्रिया।
कस्यचित् स्थानस्य देशस्य वा निवासिनानां गणना।
लेखनस्य पद्धतिः।
आयव्ययादीनां विवरणम्।
सा
Example
माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा।
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
सः लेखापुस्तिकायाम् आयव्ययस्य विवरणं पश्यति।
तस्य गणनम् अनुचितम्।
तस्य गणना पण्डितेषु भवति।
एतावत्या पृच्छया अपि कश्चिद् लाभः न जातः।
Familiarity in SanskritWetnurse in SanskritReturn in SanskritAttentively in SanskritSituate in SanskritComing Back in SanskritRespond in SanskritOperate in SanskritMusic in SanskritField Of Honor in SanskritMightiness in SanskritDialog in SanskritHeartsick in SanskritExtension in SanskritCheek in SanskritDuad in SanskritConstitution in SanskritAstonied in SanskritDetrition in SanskritPetal in Sanskrit