Computer Memory Sanskrit Meaning
सङ्गणकस्मृतितन्त्रम्
Definition
अनुभूतविषयज्ञानम्।
विविधान् विषयान् बुद्धौ अवधारणस्य क्षमता।
सङ्गणकावयवविशेषः, संगणकस्था शलका सस्यां सर्वे निदेशाः सञ्चिताः सन्ति।
वेदान् आधारीकृत्य तत्त्तत्कालानुसारं मानवेन आरचिताः धर्मग्रन्थाः ।
ग्रन्थविशेषः यस्य पाठक्रमः परम्परया निश्चितः नियतश्च भवति ।
Example
शैशवस्य स्मृत्या मनः प्रसीदति।
अस्य अधिकारिणः स्मरणशक्तिः दुर्बला अस्ति।
सङ्गणकस्मृतितन्त्रं सङ्गणकस्य अतिमहत्त्वपूर्णम् अङ्गम् अस्ति।
पुराणरामायणादीनाम् अन्तर्भावः स्मृतौ भवति ।
धर्मशास्त्रेण सम्बद्धाः नवदश संहिताः सन्ति ।
Answerer in SanskritTheme in SanskritView in SanskritGrass in SanskritCapricorn in SanskritReave in SanskritWithdraw in SanskritJudicature in SanskritBunco in SanskritStory in SanskritDiamante in SanskritStraight Off in SanskritDebauched in SanskritSelf-annihilation in SanskritPress in SanskritTerpsichorean in SanskritSuccessfulness in SanskritCommon Cold in SanskritProfligate in SanskritRama in Sanskrit