Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Computer Memory Sanskrit Meaning

सङ्गणकस्मृतितन्त्रम्

Definition

अनुभूतविषयज्ञानम्।
विविधान् विषयान् बुद्धौ अवधारणस्य क्षमता।
सङ्गणकावयवविशेषः, संगणकस्था शलका सस्यां सर्वे निदेशाः सञ्चिताः सन्ति।
वेदान् आधारीकृत्य तत्त्तत्कालानुसारं मानवेन आरचिताः धर्मग्रन्थाः ।

ग्रन्थविशेषः यस्य पाठक्रमः परम्परया निश्चितः नियतश्च भवति ।

Example

शैशवस्य स्मृत्या मनः प्रसीदति।
अस्य अधिकारिणः स्मरणशक्तिः दुर्बला अस्ति।
सङ्गणकस्मृतितन्त्रं सङ्गणकस्य अतिमहत्त्वपूर्णम् अङ्गम् अस्ति।
पुराणरामायणादीनाम् अन्तर्भावः स्मृतौ भवति ।

धर्मशास्त्रेण सम्बद्धाः नवदश संहिताः सन्ति ।