Computer Program Sanskrit Meaning
तन्त्रांशः, विधिः, संविधिः
Definition
क्रियमाणानां कार्याणां क्रमः।
कस्याञ्चित् विधिभाषायां लिखितानाम् आदेशानां सा सूचिः यां सङ्गणकम् अनुतिष्ठति।
विनोदनार्थं क्रियमाणं कार्यम्।
Example
कार्यक्रमस्य अनुसारेण अहं तृतीये क्रमाङ्के मञ्चं गमिष्यामि।
एतस्याः विधिनां लेखनार्थे नैकान् कूटसङ्केतान् योजितान्।
दूरदर्शने नैके कार्यक्रमाः प्रदर्श्यन्ते।
Adoption in SanskritUnrelated in SanskritGarlic in SanskritBronze in SanskritHide in SanskritWorld in SanskritImproper in SanskritButtermilk in SanskritParadise in SanskritAfter in SanskritModest in SanskritSixteenth in SanskritDestruction in SanskritMake in SanskritHydrophytic Plant in SanskritPrognosis in SanskritSpeedily in SanskritMuzzy in SanskritPiranha in SanskritIntellection in Sanskrit