Computer Programme Sanskrit Meaning
तन्त्रांशः, विधिः, संविधिः
Definition
क्रियमाणानां कार्याणां क्रमः।
कस्याञ्चित् विधिभाषायां लिखितानाम् आदेशानां सा सूचिः यां सङ्गणकम् अनुतिष्ठति।
विनोदनार्थं क्रियमाणं कार्यम्।
Example
कार्यक्रमस्य अनुसारेण अहं तृतीये क्रमाङ्के मञ्चं गमिष्यामि।
एतस्याः विधिनां लेखनार्थे नैकान् कूटसङ्केतान् योजितान्।
दूरदर्शने नैके कार्यक्रमाः प्रदर्श्यन्ते।
Alleged in SanskritBegetter in SanskritSuspend in SanskritSantalum Album in SanskritKnow in SanskritHeat in SanskritConcentration in SanskritHearing in SanskritEmblem in SanskritVerbalize in SanskritGreatness in SanskritSmoothness in SanskritForeword in SanskritEpidermis in SanskritFeed in SanskritQuail in SanskritDebility in SanskritPrinted Symbol in SanskritFicus Bengalensis in SanskritAllium Sativum in Sanskrit